A 1380-9(1) Kulapiṇḍārcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1380/9
Title: Kulapiṇḍārcanavidhi
Dimensions: 20.9 x 9.5 cm x 25 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 979
Acc No.: NAK 6/1033
Remarks:


Reel No. A 1380-9 Inventory No. 96697

Title Kulapiṇḍārcanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 20.9 x 9.5 cm

Folios 25

Lines per Folio 6

Scribe Śrīdhareśvararāja

Date of Copying SAM (NS) 979

Place of Deposit NAK

Accession No. 6/1033

Manuscript Features

1. The following are double exposures: exps. 8/9, 13/14, 15/16 and 23/24.

001. Kulapiṇḍārcanavidhi (exps. 1-17)

002. Mṛtyuñjayaprāṇāyutākṣarīkrama (exps. 18-20)

003. Daśādityavratavidhi (exps. 21-31)

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

atha kulapiṇḍavidhir llikhyate || (2)

ācamya || sūryārghaḥ || asmat pitur uddeśa ṣoḍaśapiṇḍi(3)sapiṇḍīkaraṇa śrāddhe kulapiṇḍārccana ārambha nimityarthaṃ (4) kulamārttaṇḍa mahābhairavāya arghaṃ namaḥ || puṣpaṃ namaḥ || ka(5)likaluṣakṛtānteś caṇḍamārttaṇḍa bhīmotvaṃjanetāgha ha(6)tvā kusumaphala jalārgha..kulārkka nāmāmi || || (exp. 2t1-6)

«Middle:»

iti kulapi(5)ṇḍavidhiḥ samāptā || ||

tato devārccanaṃ || karmma thaṃdi(6)ra uddhāra yāṅāva sarāpā deguli yāṅa haye || (exp. 11t4-6)

End

prīti pretā ||

namostu amuko vo devadevodhipeśvaraḥ |

bhujya dravyā(5)di bhojyaṃ ca saṃtuṣṭa amukaṃ namaḥ ||

thvate polapāva jajamānanasa(6)hita bhojya yāya || tarppana ||

abhināso || nosiya || kalaṃkha pū(7)jā || kalaṃkābhiṣeka ||

tāṃbūlaṃ dadyāt || || (exp.16t4-7)

Colophon

iti pitur uddeśa ṣo(exp.16b1)ḍaśapiṇḍīsapiṇḍīkaraṇaśrāddhe kulapiṇḍārccanavidhiḥ samāpta || (2)

śubham samvat 979 kārttika śudi 7 likhitaṃ śrīdhareśvararājena (exps.15t7-16b2)

«Additional Text:»

mokuhnuyā vidhi ||

hmo geyeke || jonā herake || khelasa mola hlu(4)ye paṃṣa jonāva vaye, dīpasa paṃṣa taye patavāsana gahvala coye tāya(5) hole || si tane || laṃkha tonake || lṛkva(6) kilyā yāye || śmaśāna ṅāyake 3 || (7) agnisaṃskāra || āhuti biya ā(t1)jñāmantra 3 || hāmalākṣata kusa vaṃlagatasi ghela āhuti biye dhā (2) 3 || dhā 7 || stotraṃ || trisutra paṭhet || thvate mokuhnuyā vidhi || || (3)

1 hnasahnukuhnuyā vidhi ||

marjātatheṃ yogi biye || rātrisa, asti(4) sele | karmathaṃḍila coye, kuṃbha thane potana mokahmaṃyā lu thaye || (5) mataṃ darutha pvata 21 thvatena ṅoyakaṃ taye || pūjana || guru namaskā(6)ra || batīśī nyāsa || jalapātra, arghapātra bhutaśuddhi || ātmapūjā || (7) mālinī, paṃcabali || tatvasodhana || śrīsamvarttā āvāhana || trideva || (8) kumbhapūjā || mokahmaṃyā lu thayāva tayā pujana ṣaḍaṅgena ājñāmantrana thaṃ(b1)ḍilapūjā || paścima degura yāye || dhūpa dīpa jāpa || stotra || namaskā(2)ra || bhambhahnāya hmyācamocā, tritatva 3 || thaṃḍila visarjana, bali thvaya (3) lu thayāva tayā kuṃbhaṃ sakatāṃ, khosa coyakala choye, guptana, khvāla siyā(4)va che vaye thvate saptamahāraśuddha || || ۞ ||

deśabali hore || (5) paṃcakhārayā bali choye ||

pūrvva hyāṅu kvāche || laṃkhu || ||

dakṣiṇe(6) hāku || gāiti laṃkhu ||

paścima toyu || sapamaṃgā laṃkhu ||

uttare hmāsu(7) || maṃḍu laṃkhu ||

madhya itiphusa laṃkhu || kalaśayā pikhālaṃkhusa cho(8)ye ||

gojā merānaivata bhairava juske || gogrāsa sāyāke || kuhmarapūjā, cākalohasa choye || || (exps.16b3-17b8)

Microfilm Details

Reel No. A 1380/9

Date of Filming 28-11-1989

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 26-01-2010

Bibliography